India Languages, asked by slkparmar2815, 1 month ago


परेषाम् उपकारः परोपकारः । सूर्य लोकहिताय तपति। नद्यः परोपकाराय वहन्ति ।
वृक्षाः परोपकाराय फलानि यच्छन्ति। मेघाः परोपकारायां जलं वर्षन्ति । वसुधा
परोपकाराय भारं वहति। एवं प्रकृतिः परोपकाराय प्रेरयति।
उपुर्यक्त गद्यांश पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-
कः लोकहिताय तपति?
ख: वृक्षाः किमर्थ फलानि यच्छन्ति ?
ग: के परोपकाराय जलं वर्षन्ति?
घ: का परोपकाराय प्रेरयति?​

Answers

Answered by ykbansal12345
1

Answer:

क सूर्य

ख मेघा:

घ प्रकृति:

Similar questions