India Languages, asked by DanishKhan4097, 1 year ago

Paragraph on NOISELESS DIWALI in SANSKRIT

Answers

Answered by sravani21
10
अस्माकं भारतवर्षे प्रतिवर्षं बहूनि पर्वाणि मान्यन्ते। तेषु पर्वेषु दीपावालिः हिन्दुनां पवित्रं पर्वमस्ति। इदं कथ्यते यत् अस्मिन् एव दिने श्रीरामः रावणादि राक्षसान् निहत्य सीतया लक्ष्मणेन च सह चतुर्दशवर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छन्। तदा अयोध्यावासिनः प्रसन्नो भूत्वा स्वगृहेषु राजमार्गेषु च दीपकान् प्रज्वालयन्। जानश्रुत्यानुसारेण अस्मिन् एव दिने समुद्रमंथने लक्ष्मी प्रकटिता अभवत्।

दीपावलिः प्रतिवर्षे कार्तिकमासस्य अमावस्यायां तिथौ मान्यते। जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति। जनाः मालाभिः, विद्युत्दीपैः, मृतिकादीपैः च गृहाणि, मन्दिराणि राजमार्गणि, आपणानि च अलंकृतानि कुर्वन्ति। जनाः रात्रौ लक्ष्मी-गणेशस्य च पूजनं कुर्वन्ति। मिष्ठान्नानि च खादन्ति। बालकाः स्फोटकानि स्फोटयन्ति प्रसन्नाः च भवन्ति। दीपावलिः पावनतायाः, उल्लासस्य च प्रतीकमस्ति यथा दीपकः अंधकारं नाशयति तथैव वयमपि अज्ञानस्य, भेदभावस्य, घृणायाः च अन्धकारं नाश्याम। अयं अस्य पर्वस्य संदेशः अस्ति।
Answered by coolthakursaini36
0

                           दीपावली

दीपावली भारतीयानां प्रसिद्धम् उत्सवम् अस्ति | अस्य उत्सवं दीपमालिका अपि कथ्यते | उत्सवोsयं कार्तिकमासस्य अमवास्यायां भवति | अस्मिन् दिवसे श्रीरामचन्द्र: चतुर्दश वर्षाणां वनवासं कर्तित्वा गृहं आगतवान् तस्य स्वागताय अयोध्यावासिन: घृतस्य दीपानि प्रज्वालायत् |

परन्तु वर्तमान काले अस्य उत्सवस्य प्रारूप: प्रवर्तित: | अधुना जना: विस्फोटकानां प्रयोगं कृत्वा पर्यावरणं दूषितं कुर्वन्ति | उत्सवे अस्मिन् केवलं दीपानां प्रयोगं कुर्यात् | रात्रौ जना: लक्ष्मे: पूजनं कुर्वन्ति |

Similar questions