World Languages, asked by KamalDhaliwal9787, 1 year ago

paropkar par nibandh in sanskrit

Answers

Answered by anildeshmukh
177

Mark as a brainlist ❤⤵⤵⤵

परेषां उपकाराय कृतम् कर्म उपकारः कथयते । अस्मिन् जगति सर्वेजनाः स्वीयं सुखं वाञ्छन्ति । अस्मिन् एव जगति एवविधाः अपि जनाः सन्ति ये आत्मनः अकल्याणं कृत्वाऽपि परेषां कल्याणं कुर्वन्ति । ते एवम् परोपकारिणः सन्ति । परोपकारः दैव भावः अस्ति । अस्य भावस्य उदयेन एव समाजस्य देशस्य च प्रगतिः भवति । अचेतनाः परोपकर्मणि रताः दृश्यन्ते । मेघाः परोपकाराय जलं वहन्ति । नद्यः अपि स्वीयं जलं न स्वयं पिबन्ति । वृक्षाः परोपकाराय एव फलानि दधति एवं हि सज्जनाः परोपकाराय एव जीवनम् धारयन्ति ।

आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः ।

परं परोपकारार्थं यो जीवति स जीवति ॥

हिन्दी अनुवाद :

दूसरों के लिए किया गया कार्य उपकार कहा जाता है । इस जगत में सभी लोग अपना-अपना ही सुख चाहते हैं । इस जगत में ऐसा भी व्यक्ति है जो अपना हानि करके भी दूसरों का कल्याण करते हैं । यही परोपकार है । परोपकार दैवभाव है । इस भाव उदय से समाज और देश का प्रगति होता है । अचेतन भी परोपकार में लीन देखा जाता है । मेघ परोपकार के लिए ही जल ढोता है । नदी भी अपना जल स्वयं नहीं पीता है । वृक्ष भी परोपकार के लिए फल देता है और इसी तरह सज्जन लोग दूसरों के उपकार के लिए जीवन धारण करते हैं।

Answered by priyadarshinibhowal2
0

दान:

‘दान’ इति शब्दस्य अर्थः अस्ति यत् आवश्यकतावशात् तेषां प्रति प्रेम्णः दयालुतायाः कारणात् किमपि दातुं उदारता; तथा च दानसंस्था आवश्यकतावशात् साहाय्यार्थं धनयुक्ता संस्था भवति।

तत्र सुभाषितम् अस्ति- ‘दानं गृहे एव आरभ्यते।’ यः व्यक्तिः दयालुः हृदयः, समाजे दुर्बलानाम्, आवश्यकतावशात् च प्रति प्रारम्भिककालात् दयालुः भवति, सः सामान्यतया निर्धनानाम् साहाय्यं कर्तुं, दानं च कर्तुं च दृश्यते सः याचकस्य भिक्षां दत्त्वा आनन्दं सन्तुष्टिं च प्राप्नोति, अथवा समीपस्थानां आवश्यकतावशात् किञ्चित् आर्थिकं उपशमं ददाति

एवं दानं गृहे एव आरभ्यते। अन्येषु शब्देषु, व्यक्तिस्य समीपस्थेषु परिसरेषु आरभ्यते । एकः प्रथमं प्रारम्भे एव स्वपरिजनस्य, बन्धुजनस्य, मित्रस्य च साहाय्यार्थं अग्रे आगच्छति । तदनन्तरं सः स्वस्य, समानं साहाय्यहस्तं दूरस्थेषु स्थानेषु प्रसारयति, यत्र सहस्राणि आवश्यकतावशात् दुर्बलाः जनाः तस्य साहाय्यं सहानुभूतिञ्च प्रतीक्षन्ते।

भारते प्रसङ्गा: सन्ति, महापुरुषाणां, ये दानकार्याय सर्वं दत्तवन्तः। एतादृशः एकः पुरुषः देशबन्धुचित्तरञ्जनदासः महान् राजनैतिकनेता, प्रख्यातः बैरिस्टरः च आसीत् । स्वगृहं धनं च सर्वं देशवासिनां दानं कृतवान् । तस्य नाम्ना अद्यापि चिकित्सालयाः, तत्सदृशाः अन्ये च दानसंस्थाः सफलतया कार्यं कुर्वन्ति ।

भारते बिर्लाजनाः सामान्यजनहिताय भारते अनेकानि दानसंस्थानि दानं कृत्वा निर्मितवन्तः। धर्मशालाः (अतिथिगृहं यत्र तीर्थयात्रिकाणां यात्रिकाणां च अस्थायीरूपेण निःशुल्कं निवासः भवति), चिकित्सालयाः, शैक्षणिकसंस्थाः, निर्धनानाम् किन्तु पुण्यशीलानाम् छात्राणां कृते असंख्यानि छात्रवृत्तयः च स्वदेशवासिनां प्रति तेषां उदारं योगदानम् अस्ति मनुष्ये उदात्तगुणः दानं समाजे कल्याणं जनयति। मानवहृदयं विस्तारयति, जनानां मध्ये भ्रातृत्वस्य, निर्दोषप्रेमस्य च सन्देशं प्रसारयति। दानस्य अभ्यासः पुरा काले आराध्यः आसीत् । सम्पन्नजनैर्भिक्षां सन्तो मुनयः । तदा दानरूपेण यत्किमपि सम्भवं तत् जनानां समाजस्य च हिताय दातुं स्वीकृतः प्रथा आसीत् ।

कुले मातापितरौ स्वसन्ततिं निर्धनानाम्, दुःखितानां च प्रति दयालुतां शिक्षयेयुः । ते एव स्वस्य वसन्तस्य पुरतः उज्ज्वलानि उदाहरणानि उद्धृत्य उदात्तं कर्म अभ्यासं कुर्वन्तु, यतः दानं गौरवपूर्णं शुद्धहृदयं च करोति स्वार्थः संकीर्णचित्ता च तस्य चरितात् अन्तर्धानं भवति। तत् च तं एकस्मिन् दिने तस्य जीवने यथार्थतया महान् कर्तुं शक्नोति।

अत्र अधिकं ज्ञातुं शक्नुवन्ति

https://brainly.in/question/1529017

#SPJ3

Similar questions