Hindi, asked by ujtojjfdf3315, 11 months ago

Please give me in Sanskrit about mother essay

Answers

Answered by arjun7774
1

अस्मिन् संसारे माता एव परम दैवतमस्ति। मातु: स्थान गृहणा तु कोऽपि न समर्थः। सर्वोत्कृष्ट स्थानं मातुरेव। सा तु स्वर्गादपि गरीयसी वर्तते। मातरधिक किमपि पूज्यं नास्ति। वेदेषु पुराणग्रंथेषु अपि मातुः महात्म्य वर्णितम्। पितुः आचार्यादपि माता श्रेष्ठा अस्ति। अत: सर्वप्रथमो अयमुपदेशः ‘मातृदेवो भव’ इति। पितदेवो भव, आचार्य देवो भव इत्यादिकाः उपदेशाः पश्चादागच्छन्ति।

सन्ततिपालने माता किं किं न करोति। सा अनेकानि कष्टानि सहते। शैशवे पुत्रस्य कारणे रात्रौ अपि जागरणं करोति। स्वयं दु:खं सहते, किन्तु पुत्राय सर्वं सुखं यच्छति। माता अतीव पुत्रवत्सला अस्ति। सा एव बालकस्य प्रथम: गुरु: अपि भवति। विद्यालयगमनात् प्रागेव सा बालकं स्नेहेन शिक्षयति। महाभारते महर्षिणा व्यासेनापि उक्तं, 'नास्ति मातृसमो गुरुः।‘

स्नेहपरायणा, साधुस्वभावा माता बहूनापि मूल्येन लब्धुं न शक्यते। 'दीवार' नाम हिन्दी चित्रपटे अपि मातु: महत्त्वं दर्शितम्। तत्र अयं संवाद: लोकप्रियः अभवत, मम् समीपे धनमस्ति, वाहनमस्ति, गृहमस्ति, त्वत् समीपे किमस्ति? तदा नायक: वदति, ‘मम समीपे माता अस्ति।‘

एवं मातुः महत्त्वं सर्वेः स्वीकृतम्। सुप्रसिद्ध मातृभक्तं श्रवणकुमारं को न जानाति। स्वमातृभक्त्या सः अमरः जातः।

भगवतः शंकराचार्यस्य मातृभक्तिः सर्वविदिता एव। अस्य मातभक्ति, अलौकिकी आसीत्। आधुनिके काले अपि अनेके मातृभक्ताः सन्ति।

एतत् कथितं यत् पुत्र: कुपुत्रः भवति, परन्तु माता कदापि कुमाता न भवति। यथा- ‘कुपुत्रो जायते क्वचिदपि कुमाता न भवति' इति।

मातुः माहात्म्यं सर्वाधिकं वर्तते। सा परमकल्याणी अस्ति। प्रभुरामचन्द्रेणापि कथितं,’ जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।‘ अतः एतद् अस्माकं परम् कर्तव्यम् यत् अस्माभिः मातृभक्तिः अवश्यमेव विधेया।

☺️ Thanks●●

@Arjun$◆◆

Answered by Anonymous
0

Answer:

मित्र,

हम आपको इस विषय पर कुछ बिंदु लिखकर दे रहे हैं। कृपया अन्य बिंदु आप स्वयं लिखने का प्रयास करें।

1. मम माता नाम विमला देवी अस्ति।

2. सा एका कुशल गृहिणी अस्ति।

3. तस्या व्यवहारं अति सरलः अस्ति।

4. सा त्रिशत् वर्षीयः अस्ति।

5. सा मम आदर्शः अस्ति।                                                                                                                           यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते | माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता | संस्कृतभाषायां जननि, जन्यत्रि, अम्बा, सवित्री, अम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ शब्दस्य कृते पर्यायी शब्दरूपेण उपयुज्यते |

शिशो: पालन विषये पित्रे तथा इतर बन्दुजनेभ्य: अपि दायित्वं अस्ति एव परन्तु अम्बायै ज्येष्ठांशम् विद्यते | माता इति पदम् स्पष्टीकर्तुं सुलभकार्यं नास्ति | न केवलं मानवा: इतरेषु पशुषु अपि मातृत्वं सुस्पष्टं विद्यते | यथा शिशो: जीवनं अम्बया विना कटिनम् भवति तथा एव मृगाणां पक्षिणां अपि अम्बया विना जीवनं बहु कष्टं भवति |

भारत देशे स्वमातरं अपेक्षया तरव:, नद्य:, जन्मभूमि:, भाषा: इत्यादय: अपि मातृवत् पूजनीया: इति मन्यते | प्रथमतया श्रीमद्रामायण महाकाव्ये "जननि जन्मभूमिश्च स्वर्गादपि गरीयसि" इति श्लोक: वर्तते | तादृशा: श्लोका: विविधेषु प्राचीनेषु ग्रन्थेषु अपि वर्तन्ते |

प्राचीनग्रन्थेषु मातर: इति बहव: उच्यन्ते |

यथा

स्तनदात्री गर्भदात्री भक्षदात्री गुरुप्रिया।

अभीष्टदेवपत्नी च पितुः पत्नी च कन्यका।

सगर्भजा या भगिनी पुत्रवती प्रियाप्रसूः।

मातुर्माता पितुर्माता सोदरस्य प्रिया तथा।।

मातुः पितुश्च भगिनी मातुलानी तथैव च।

जनानां वेदविहिताः मातरः षोडश स्मृताः॥

इति ब्रह्मवैवर्ते।

अपि च, तन्त्र शास्त्रेषु अवलोकनेन मातृ-शब्दाभिधेयाः शक्तयः भासते |

ब्राह्मी माहेश्वरी चैन्द्री रौद्री वाराहिकी तथा।

कौबेरी चैव कौमारी मातरः सप्त कीर्तिताः॥

Similar questions