India Languages, asked by sharmadarshti, 1 month ago

Q.5
Select an appropriate option for the following questions.
एतत् यन्त्र क्रीणातु इति कः वदति ?
१.
१। ग्राहकः
२। आपणिकः
३। गृहस्वामी
४। अतिथि:
२.
कृषिक: किं वपति?
१। गोष्ठम्
२। बीजम्
३। तृणम्
४। फलम्
३.
पक्षी कुत्र निवसति?
१। गृहे
२। गगने
३। नीडे
४। जलाशये
४.
कः ऋषिं नमति?
१। पक्षी
२। अतिथि
३। चौरः
४। शृगाल:
आम्लं द्राक्षा फलम्' इति कः वदति ?
१। चटका
२। काकः
३। श्वानः
४। शृगालः​

Answers

Answered by HarshanSheikh
2

Answer:

1.

jjee

ee

e

e

e

e

w

w

w

w

w

w

w

w

w

w

w

wwww

Answered by Anonymous
2

Hi can you be my g.f..

without asking why??

please

Similar questions