India Languages, asked by BrainlyHelper, 1 year ago

Question 1:
एकपदेन उत्तरत-
(क) कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?
(ख) गजपरिमाणं क: धारयति?
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?
(घ) के शिल्पिरूपेण न समादृता: भवन्ति?
Class 8 NCERT Sanskrit chapter संसारसागरस्य नायकाः

Answers

Answered by nikitasingh79
122
(क) कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?
उत्तराणि :-  राजस्थानस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते ।

(ख) गजपरिमाणं क: धारयति?
उत्तराणि :-  गजपरिमाणं गजधर: धारयति ।

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?
उत्तराणि :-  कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: सम्मानम् प्रदीयते स्म ।

(घ) के शिल्पिरूपेण न समादृता: भवन्ति?
उत्तराणि :-  गजधरा: शिल्पिरूपेण न समादृता: भवन्ति ।

HOPE THIS ANSWER WILL HELP YOU..
Answered by Ankit2008
49

Answer:

(क) राजस्थानस्य।

(ख) गजधर:।

(ग) सम्मानमपि।

(घ) गजधरा:।

HOPE THIS ANSWER WILL HELPFUL

Please mark as brainliest......

Similar questions