India Languages, asked by BrainlyHelper, 1 year ago

Question 3:
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
करिष्यामि गमिष्यति अनयत् पतिष्यति स्फोटयिष्यति त्रोटयति
(क) काष्ठाकूटः चञ्च्वा गजस्य नयने ......................... ।
(ख) मार्गे स्थितः अहमपि शब्दं ......................... ।
(ग) तृषार्तः गजः जलाशयं ..................... ।
(घ) गजः गर्ते ............................. ।
(ङ) काष्ठकूटः तां मक्षिकायाः समीपं ............................. ।
(च) गजः शुण्डेन वृक्षशाखाः ...................... ।
Class 7 NCERT Sanskrit Chapter समवायो हि दुर्जय:

Answers

Answered by nikitasingh79
68
(क) काष्ठाकूटः चञ्च्वा गजस्य नयने ............... ।
उत्तराणि : - काष्ठाकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।

(ख) मार्गे स्थितः अहमपि शब्दं ................. ।
उत्तराणि : - मार्गे स्थितः अहमपि शब्दं करिष्यामि।


(ग) तृषार्तः गजः जलाशयं ............. ।
उत्तराणि : - तृषार्तः गजः जलाशयं गमिष्यति।

(घ) गजः गर्ते .................... ।
उत्तराणि : - गजः गर्ते पतिष्यति।


(ङ) काष्ठकूटः तां मक्षिकायाः समीपं ............... ।
उत्तराणि : - काष्ठकूटः तां मक्षिकायाः समीपं अनयत्

(च) गजः शुण्डेन वृक्षशाखाः ............... ।
उत्तराणि : -  गजः शुण्डेन वृक्षशाखाः त्रोटयति

HOPE THIS ANSWER WILL HELP YOU…

Anonymous: vrumy fast
Answered by GauravSaxena01
18
Hey......!!! :)) ✌️✌️

_______________
________________

मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
करिष्यामि गमिष्यति अनयत् पतिष्यति स्फोटयिष्यति त्रोटयति
(क) काष्ठाकूटः चञ्च्वा गजस्य नयने ...................|
Ans :- काष्ठाकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।

(ख) मार्गे स्थितः अहमपि शब्दं ......................... ।
Ans :- मार्गे स्थितः अहमपि शब्दं करिष्यामि |

(ग) तृषार्तः गजः जलाशयं ..................... ।
Ans :- तृषार्तः गजः जलाशयं गमिष्यति।

(घ) गजः गर्ते ............................. ।
Ans :- गजः गर्ते पतिष्यति।

(ङ) काष्ठकूटः तां मक्षिकायाः समीपं ............................. ।
Ans :- काष्ठकूटः तां मक्षिकायाः समीपं अनयत्।


(च) गजः शुण्डेन वृक्षशाखाः ...................... ।
Ans :- गजः शुण्डेन वृक्षशाखाः त्रोटयति |

__________________
__________________

I hope it's help you.....!!! :)) ✌️✌️
Similar questions