India Languages, asked by BrainlyHelper, 1 year ago

Question 3:
निम्नलिखितेभ्यः पदेभ्यः भिन्नप्रकृतिकं पदं चिनुत-
(क) विहस्य, भयस्य, शक्रावतारस्य, कुटुम्बस्य।
(ख) दत्तः, राज्ञः, कृतः, गृहीतः।
(ग) प्रविशति, निःसरति, आज्ञापयति, जातिः।
(घ) निवारय, कथय, आदाय, श्रृणुत।
(ङ) श्रृत्वा, ताडयित्वा, पृष्टा, कृत्वा।
Class 6 NCERT Sanskrit Chapter अङ्गुलीयकं प्राप्तम् (पञ्चमी-षष्ठीविभक्तिः)

Answers

Answered by nikitasingh79
15
निम्नलिखितेभ्यः पदेभ्यः भिन्नप्रकृतिकं पदं चिनुत-

(क) विहस्य, भयस्य, शक्रावतारस्य, कुटुम्बस्य।
उत्तराणि - भिन्नप्रकृतिकं पदं : विहस्य

(ख) दत्तः, राज्ञः, कृतः, गृहीतः।
उत्तराणि - भिन्नप्रकृतिकं पदं : राज्ञः

(ग) प्रविशति, निःसरति, आज्ञापयति, जातिः।
उत्तराणि - भिन्नप्रकृतिकं पदं : जातिः

(घ) निवारय, कथय, आदाय, श्रृणुत।
उत्तराणि - भिन्नप्रकृतिकं पदं : आदाय

(ङ) श्रृत्वा, ताडयित्वा, पृष्टा, कृत्वा।
उत्तराणि - भिन्नप्रकृतिकं पदं : पृष्टा

HOPE THIS WILL HELP YOU...
Answered by Shreya2001
3
★ ☆ HEYA !!! ☆ ★


____________________

(क) विहस्य, भयस्य, शक्रावतारस्य, कुटुम्बस्य।

(ख) दत्तः, राज्ञः, कृतः, गृहीतः।

(ग) प्रविशति, निःसरति, आज्ञापयति, जातिः।

(घ) निवारय, कथय, आदाय, श्रृणुत।

(ङ) श्रृत्वा, ताडयित्वा, पृष्टा, कृत्वा।


____________________

★ THANKS ★
Similar questions