India Languages, asked by BrainlyHelper, 1 year ago

Question 3:
रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-
(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।
(ख) तेषां स्वामिन: असमर्था: सन्ति।
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
(घ) गजधर: सुन्दर: शब्द: अस्ति।
(ङ) तडागा: संसारसागरा: कथ्यन्ते।
Class 8 NCERT Sanskrit chapter संसारसागरस्य नायकाः

Answers

Answered by nikitasingh79
35
(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।
उत्तराणि :-  कस्य दायित्वं गजधरा: निभालयन्ति स्म?

(ख) तेषां स्वामिन: असमर्था: सन्ति।
उत्तराणि :-  केषां स्वामिन: असमर्था: सन्ति?

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
उत्तराणि :-  कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?

(घ) गजधर: सुन्दर: शब्द: अस्ति।
उत्तराणि :-  कः सुन्दर: शब्द: अस्ति?

(ङ) तडागा: संसारसागरा: कथ्यन्ते।
उत्तराणि :-  के संसारसागरा: कथ्यन्ते?

HOPE THIS ANSWER WILL HELP YOU..
Answered by SweetCandy10
6

Answer:-

(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।

उत्तराणि :-  कस्य दायित्वं गजधरा: निभालयन्ति स्म?

(ख) तेषां स्वामिन: असमर्था: सन्ति।

उत्तराणि :-  केषां स्वामिन: असमर्था: सन्ति?

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।

उत्तराणि :-  कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?

(घ) गजधर: सुन्दर: शब्द: अस्ति।

उत्तराणि :-  कः सुन्दर: शब्द: अस्ति?

(ङ) तडागा: संसारसागरा: कथ्यन्ते।

उत्तराणि :-  के संसारसागरा: कथ्यन्ते?

Hope it's help you❤️

Similar questions