India Languages, asked by BrainlyHelper, 1 year ago

Question 4:
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत −
(क)
साम्प्रतम् - ---------------------
(ख)
निकषा - ---------------------
(ग)
परित: - ---------------------
(घ)
उपविष्ट: - ---------------------
(ङ)
कर्मभूमि: - ---------------------
(च)
वैज्ञानिक: - ---------------------
Class 8 NCERT Sanskrit chapter आर्यभट्टः

Answers

Answered by nikitasingh79
33
HERE IS THE SOLUTION :
(क) साम्प्रतम्

वाक्यानि -  साम्प्रतम् छात्रा कक्षायां  पठनि्त ।

(ख) निकषा

वाक्यानि -  जलम् निकषा जीवाः गच्छंति।

(ग) परित:

वाक्यानि -  बालाः ग्रहम् परितः भ्रमन्ति।

(घ) उपविष्ट:

वाक्यानि - मार्गे उपविष्ट: बालकः रोदति ।

(ङ) कर्मभूमि:

वाक्यानि - संसारः एका जीवानां कर्मभूमिः वर्तते ।

(च) वैज्ञानिक:

वाक्यानि - आर्यभट: भारतस्य प्राचीनः वैज्ञानिकः आसीत् ।


HOPE THIS ANSWER WILL HELP YOU…
Answered by SweetCandy10
16

Answer:-

(क) साम्प्रतम्

वाक्यानि -  साम्प्रतम् छात्रा कक्षायां  पठनि्त ।

(ख) निकषा

वाक्यानि -  जलम् निकषा जीवाः गच्छंति।

(ग) परित:

वाक्यानि -  बालाः ग्रहम् परितः भ्रमन्ति।

(घ) उपविष्ट:

वाक्यानि - मार्गे उपविष्ट: बालकः रोदति ।

(ङ) कर्मभूमि:

वाक्यानि - संसारः एका जीवानां कर्मभूमिः वर्तते ।

(च) वैज्ञानिक:

वाक्यानि - आर्यभट: भारतस्य प्राचीनः वैज्ञानिकः आसीत् ।

Hope it's help You❤️

Similar questions