India Languages, asked by BrainlyHelper, 1 year ago

Question 4:
प्रश्नानाम् उत्तरणि लिखत-
(क) चेनम्माया: सविधे कानि वस्तूनि आसन्?
(ख) पूर्वं प्राय: केन पदार्थेन निर्मिताति वस्तूनि प्राप्यन्ते स्म?
(ग) कानि कानि वस्तूति पर्यावरणं दूषयन्ति?
(घ) प्लास्टिकस्य मृत्तिकायां लयाभावात् किं भवति?
Class 8 NCERT Sanskrit chapter कः रक्षति: कः रक्षतिः

Answers

Answered by nikitasingh79
27
(क) चेनम्माया: सविधे कानि वस्तूनि आसन्?
उत्तराणि : - चेनम्माया: सविधे कङ्कतम, कुण्डलम, केशबन्ध:, घटिपट्टिका, कड्कणम् इति वस्तूनि आसन्।

(ख) पूर्वं प्राय: केन पदार्थेन निर्मिताति वस्तूनि प्राप्यन्ते स्म?
उत्तराणि : - पूर्वं प्राय: कार्पासेन, चर्मणा, लौहेन, लाक्षमा, मृत्तिकया, काष्ठेन वा पदार्थेन निर्मितानि वस्तूनि प्रार्रयन्ते स्मा।

(ग) कानि कानि वस्तूति पर्यावरणं दूषयन्ति?
उत्तराणि : - प्लास्टिक निर्मितानि सर्वाणि वस्तूनि पर्यावरणं दूषयन्ति।

(घ) प्लास्टिकस्य मृत्तिकायां लयाभावात् किं भवति?
उत्तराणि : - प्लास्टिकस्य मृत्तिकायां लयाभावात् अस्माकम् पर्यावरणस्य महती क्षतिः भवंति।


HOPE THIS ANSWER WILL HELP YOU…
Answered by Khushi0511
7
Hii There!!
See the given attachment ...


Hope it helps
Attachments:
Similar questions