India Languages, asked by BrainlyHelper, 1 year ago

Question 5:
चित्रं दृष्टवा उत्तरं लिखत-
यथा- बालकः किं करोति?बालकः पठति।
अश्वौ किं कुरुतः?...............................
कुक्कुराः किं कुर्वन्ति?...............................
छात्रौ किं कुरुतः?..............................
कृषकः किं करोति?.............................
गजौ किं कुरुतः?.............................
Class 6 NCERT Sanskrit Chapter अकारान्त-पुँल्लिङ्ग:

Answers

Answered by nikitasingh79
63
FIGURE IS IN THE ATTACHMENT..
यथा- बालकः  किं करोति?
बालकः पठति।   
१.अश्वौ किं कुरुतः?
उत्तराणि : - अश्वौ धावतः।   

२.कुक्कुराः किं कुर्वन्ति?
उत्तराणि : - कुक्कुराः बुक्कन्ति।   

३.छात्रौ किं कुरुतः?
उत्तराणि : - छात्रौ गायतः।   

४.कृषकः किं करोति?
उत्तराणि : - कृषकः क्षेत्र कर्षति।   

५. गजौ किं कुरुतः?
उत्तराणि : - गजौ चलतः

HOPE THIS WILL HELP YOU...
Attachments:
Answered by SweetCandy10
31

Answer:-

यथा- बालकः  किं करोति?

बालकः पठति।   

१.अश्वौ किं कुरुतः?

उत्तराणि : - अश्वौ धावतः।   

२.कुक्कुराः किं कुर्वन्ति?

उत्तराणि : - कुक्कुराः बुक्कन्ति।   

३.छात्रौ किं कुरुतः?

उत्तराणि : - छात्रौ गायतः।   

४.कृषकः किं करोति?

उत्तराणि : - कृषकः क्षेत्र कर्षति।   

५. गजौ किं कुरुतः?

उत्तराणि : - गजौ चलतः।

Hope it's help You❤️

Similar questions