India Languages, asked by BrainlyHelper, 1 year ago

Question 5:
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
यथा- बालिका पठित। (बालिका/बालिकाः)
(क) .................. चरतः। (अजाः/अजे)
(ख) .................. सन्ति। (द्विचक्रिके/द्विचक्रिकाः)
(ग) .................. चलति। (नौके/नौका)
(घ) .................. अस्ति। (सूचिके/सूचिका)
(ङ) .................. उत्पतन्ति। (मक्षिकाः/मक्षिके)
Class 6 NCERT Sanskrit Chapter आकारान्त-स्त्रीलिङ्ग:

Answers

Answered by nikitasingh79
88
इस पाठ में प्रयुक्त सभी शब्द आकारान्त स्त्रीलिंग शब्द है। ‘आकारान्त’ का अर्थ है कि सभी शब्दों के अंत में ‘आ’ वर्ण आता है। जैसे - अजा, घटिका, नौका, मक्षिका।


उत्तराणि : -
यथा- बालिका पठित। (बालिका/बालिकाः)

(क) .................. चरतः। (अजाः/अजे)
उत्तराणि : -  अजेः चरतः।

(ख) .................. सन्ति। (द्विचक्रिके/द्विचक्रिकाः)
उत्तराणि : -  द्विचक्रिकाः सन्ति।

(ग) .................. चलति। (नौके/नौका)
उत्तराणि : -  नौका चलति।

(घ) .................. अस्ति। (सूचिके/सूचिका)
उत्तराणि : -  सूचिका अस्ति।

(ङ) .................. उत्पतन्ति। (मक्षिकाः/मक्षिके)
उत्तराणि : -  मक्षिकाः उत्पतन्ति।

HOPE THIS WILL HELP YOU...
Answered by Shreya2001
24
★ HERE IS YOUR ANSWER ★

_______________________________

(क) अजेः चरतः। (अजाः/अजे)



(ख) द्विचक्रिका सन्ति। (द्विचक्रिके/द्विचक्रिकाः)



(ग) नौका चलति। (नौके/नौका)



(घ) सूचिका अस्ति। (सूचिके/सूचिका)



(ङ) मक्षिकाः उत्पतन्ति। (मक्षिकाः/मक्षिके)


________________________________

☆ HOPE HIS WILL HELP YOU ☆
Similar questions