India Languages, asked by BrainlyHelper, 1 year ago

Question 6:
घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।
(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।
(ग) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।
(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।
(ङ) सिंह: शृगालस्य आह्वानमकरोत्‌।
(च) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
Class 8 NCERT Sanskrit chapter
बिलस्य वाणी न कदापि में श्रुता

Answers

Answered by nikitasingh79
98
घटनाक्रमानुसारं  वाक्यानि उपयुक्त क्रम निम्न सन्ति -
(क) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।

(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।

(ग) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।

(घ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।

(ङ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।

(च) सिंह: शृगालस्य आह्वानम करोत्‌।

(छ) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

HOPE THIS WILL HELP YOU...
Answered by steeve
31
एतानि उपयुक्त क्रम निम्न सन्ति:-

(क) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।

(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत्‌।

(ग) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।

(घ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।

(ङ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।

(च) सिंह: शृगालस्य आह्वानमकरोत्‌।

(छ) दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

Similar questions