(Question.)स्थूलपदानां स्थानेषु कोष्ठकात् उचितं पदं चित्वा प्रश्नवाक्यानि लिखन्तु वदन्तु च-
(i) मृगाः सिंहस्य मुखे न प्रविशन्ति। (कः, काः, के)
Answers
Answered by
2
उद्यमेन हि सिध्यन्ति, कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगः ॥
अन्वय
(यथा) सुप्तस्य सिंहस्य मुखे मृगाः न हि प्रविशन्ति ॥ (तदैव) कार्याणि उद्यमेन हि सिध्यन्ति मनोरथैः न (सिध्यन्ति) ।
अर्थात्
जिस प्रकार सोते हुए शेर के मुख में मृग स्वयं ही प्रवेश नहीं करता है, उसी प्रकार कार्य परिश्रम से ही सफल होते हैं, इच्छाओं से नहीं ।
Similar questions