India Languages, asked by zadyadea7822, 9 months ago

राजकुमारीम् आश्रित्य एकस्याः लघुकथायाः रचनां कुरुत-(राजकुमारी के आधार पर एक लघु कथा की रचना कीजिए।)

Answers

Answered by Human100
0

Answer:

एका राजकुमारी स्वभाग्ये एवं विश्वसिति स्म। एकदा राजा तस्य दुराग्रहं दृष्ट्वा केनापि मृतकल्पेन सह विवाहमकरोत्। सा तेन सह अगच्छत्। राजकुमार्याः प्रयत्नेन सः नीरोगोऽजायत। सोऽवदत्-अहमपि एकः राजकुमार: अस्मि। मरणासन्नो गृहात् निष्क्रान्तोऽत्रागतवान्। तौ स्वगृहमगच्छताम्। तस्य राजकुमारस्य पितरौ प्रसन्नौ जातौ राज्यासनं च युवराजाय समर्पितम्। साऽपि राज्ञी अभवत् तस्याः जनकः शत्रुणापराजित: सन् निर्धनः साधनविहीनश्चभूत्वा भिक्षाटयन्नेन तस्य राज्ये अगच्छत्। पिता तां दृष्ट्वा-लज्जितोऽभवत् परन्तु राजकुमारी तं परिष्वज्य सादरं स्वागतमकरोत्। तस्याः स्थितिमवलोक्य राजाऽवदत्।

Answered by hardikrakholiya21
0

Explanation:

लघुकथा का मतलब छोटी कहानी से नहीं है, छोटी कहानी लघु कथा होती है जिसमें लघु और कथा के बीच में एक खाली स्थान होता है।

Similar questions