India Languages, asked by harishpc3271, 9 months ago

रिक्तस्थानानि पूरयत-
(क) संनियम्येन्द्रियग्राम.....
(ख) सन्तुष्टः.............योगी।
(ग) अनपेक्ष:...........दक्षः।
(घ) तेषामहं.................मृत्युसंसारसागरात्।
(ङ) शुभाशुभपरित्यागी........स मे प्रियः।

Answers

Answered by Prarabdhshukla
0

Answer:

no hindi or sanskrit allowed here.......

Answered by jayathakur3939
0

रिक्तस्थानानि पूरयत  :-

(क) संनियम्येन्द्रियग्राम.....  |

(ख) सन्तुष्टः.............योगी।

(ग) अनपेक्ष:...........दक्षः।

(घ) तेषामहं.................मृत्युसंसारसागरात्।

(ङ) शुभाशुभपरित्यागी........स मे प्रियः।

उत्तर

रिक्तस्थानानि पूरयत  :-

(क) संनियम्येन्द्रियग्राम सर्वत्र समबुद्धयः |

(ख) सन्तुष्टः सततं योगी।

(ग) अनपेक्ष: शुचि दक्षः।

(घ) तेषामह समुद्धर्ता मृत्युसंसारसागरात्।

(ङ) शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः।

Similar questions