India Languages, asked by shareennisha99171, 8 months ago

रिक्तस्थानपूर्तिं कुरुत-
(क) वेदमनूच्याचार्यो ............. अनुशास्ति।
(ख) सत्यं ....................... धर्म
(ग) यान्यनवद्यानि ....... .... तानि सेवितव्यानि।
(घ) यथा ते तत्र वर्तेरन्............।
(ङ) एषा..................।

Answers

Answered by coolthakursaini36
2

रिक्तस्थानपूर्तिं कुरुत-

(क) वेदमनूच्याचार्यो ............. अनुशास्ति।

उत्तरम् -> वेदमनूच्याचार्यो .....अन्तेवासिनम्........ अनुशास्ति।

(ख) सत्यं ....................... धर्म

उत्तरम् -> सत्यं .......वद................ धर्म....चर.......|

(ग) यान्यनवद्यानि ....... .... तानि सेवितव्यानि।

उत्तरम् -> यान्यनवद्यानि .......कर्माणि .... तानि सेवितव्यानि।

(घ) यथा ते तत्र वर्तेरन्............।

उत्तरम् -> यथा ते तत्र वर्तेरन्.....तथा तत्र वर्तेथा: .......।

(ङ) एषा..................।

उत्तरम् -> एषा.......आदेश: ...........।

Answered by JackelineCasarez
0

(क) वेदमनूच्याचार्यो अन्तेवासिनम् अनुशास्ति।

(ख) सत्यं वद धर्म  चर |

(ग) यान्यनवद्यानि कर्माणि तानि सेवितव्यानि।

(घ) यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथा:

(ङ) एषा आदेश:

Explanation:

अनुशासनम्:

1). गुरु अपने शिष्य को आज्ञा देते हैं कि वेद के अध्ययन की उपेक्षा मत करो ।

2). सत्य बोलो, धर्म और कर्तव्य के मार्ग में चलो।

3). तू अपने कर्तव्य के प्रति लापरवाही नहीं करेगा; आप कल्याण के प्रति लापरवाही नहीं करेंगे।

4). पुण्य के प्रेमी, गंभीर या क्रूर नहीं हैं, भले ही वे इन की ओर हों, इसलिए तू हो। यह कानून और शिक्षण है।

5). ये आज्ञाएँ हैं।

Learn more: रिक्तस्थानपूर्तिं

brainly.in/question/15082816

Similar questions