India Languages, asked by maahira17, 8 months ago

रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत-(रेखांकित पदों के आधार पर प्रश्न का निर्माण कीजिए-)
(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।
(घ) तया मनुष्याणां समानतायाः स्वन्त्रतायाश्च पक्षः सर्वदा समर्थितः।
(ङ) साहित्यरचनया अपि सावित्री महीयते।

Answers

Answered by nikitasingh79
14

रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् :  

(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।

उत्तराणि > सावित्रीवाई, काभिः सविनोदम् आलापयन्ती अध्यापने संलग्ना भवति स्म?

(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।

उत्तराणि > सा कस्य राज्यस्य प्रथमा महिला शिक्षिका असीत्?

(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।

उत्तराणि > सा स्वपतिना सह कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

(घ) तया मनुष्याणां समानतायाः स्वन्त्रतायाश्च पक्षः सर्वदा समर्थितः।

उत्तराणि > तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?

(ङ) साहित्यरचनया अपि सावित्री महीयते।

उत्तराणि > साहित्यरचनया अपि का महीयते?  

इस पाठ से संबंधित कुछ और प्रश्न :  

पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)

(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?

(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम किमासीत्?

(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?

(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?

(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?

(च) सत्यशोधकमण्डलस्य उद्देश्य किमासीत्?

(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनो के?

https://brainly.in/question/18025990

एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)

(क) कीदृशीनां कुरीतीनां सावित्री मुखर विरोधम् अकरोत्?

(ख) के कूपात् जलोद्धरणम् अवारयन्?

(ग) का स्वदृढनिश्चयात् न विचलति?

(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता?

(ङ) सी कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

https://brainly.in/question/18023754

Answered by Anonymous
13

रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् :  

(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।

उत्तराणि > सावित्रीवाई, काभिः सविनोदम् आलापयन्ती अध्यापने संलग्ना भवति स्म?

(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।

उत्तराणि > सा कस्य राज्यस्य प्रथमा महिला शिक्षिका असीत्?

(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।

उत्तराणि > सा स्वपतिना सह कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

(घ) तया मनुष्याणां समानतायाः स्वन्त्रतायाश्च पक्षः सर्वदा समर्थितः।

उत्तराणि > तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?

(ङ) साहित्यरचनया अपि सावित्री महीयते।

उत्तराणि > साहित्यरचनया अपि का महीयते?  

Similar questions