India Languages, asked by maahira17, 7 months ago

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-(निम्नलिखित रेखांकित पदों के आधार पर प्रश्न का निर्माण कीजिए)
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामि।
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।

Answers

Answered by nikitasingh79
14

रेखांकितपदमाधृत्य प्रश्ननिर्माणं :  

(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामि।

उत्तराणि >> वयं कस्य राज्यानां विषये ज्ञातुमिच्छाम:?

 

(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।

उत्तराणि >> काः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः?

(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।

उत्तराणि >>प्रदेशेऽस्मिन् केषां बाहुल्यं वर्तते?

(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि

उत्तराणि >> एतानि राज्यानि तु भ्रमणार्थं कीदृशानि?  

 

कुछ अतिरिक्त जानकारी :

यह प्रश्न पाठ सप्तभगिन्यः - सात बहिनें से लिया गया है। 7 राज्यों के समूह को 7 बहिनें माना गया है। ये 7 बहिनें निम्न प्रकार है ; अरुणाचल प्रदेश: ,  असम: ,  मणिपुरम्,  मिजोरम:,  मेघालय: ,  नागालैंड:  त्रिपुरा । यह 7 राज्य क्षेत्रफल में छोटे हैं फिर भी गौरव और गुण की दृष्टि से बड़े प्रतीत होते हैं।

इस पाठ से संबंधित कुछ और प्रश्न :  

प्रश्नानाम् उत्तराणि एकपदेन लिखत −

(क) अस्माकं देशे कति राज्यानि सन्ति?

(ख) प्राचीनेतिहासे का: स्वाधीना आसन्?

(ग) केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?

(घ) अस्माकं देशे कति केन्द्रशासित प्रदेशा: सन्ति?

(ङ) सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख: ?

https://brainly.in/question/3347594

पूर्णवाक्येन उत्तराणि लिखत-(पूर्ण वाक्य में उत्तर लिखिए-)

(क) भगिनीसप्तके कानि राज्यानि सन्ति?

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?

(ग) सप्तभगिनी-प्रदेशे के निवसन्ति?

(घ) एतत्प्रादेशिकाः कैः निष्णाताः सन्ति?

(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?

https://brainly.in/question/18018612

Answered by sk181231
2

Answer:

(क) सामाजिककुरीतीनाम्।

(ख) उच्चवर्गीयाः

(ग) सा (सावित्री बाई फुले)

(घ) नापितैः।

(ङ) कन्यानाम्।

Similar questions