India Languages, asked by Kigili9034, 9 months ago

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(क) तथापि न भजति स्पष्टरूपताम्।
(ख) अथवा दृश्यते स्फुरज्जलवक्षसि।
(ग) स्थाने तस्य उपजायमानं दृश्यते।
(घ) निर्जनवेलायां मदन्तिके समुपस्थास्यसि।
(ङ) पुनः कालो वर्तते शेषः।

Answers

Answered by coolthakursaini36
2

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

(क) तथापि न भजति स्पष्टरूपताम्।

उत्तरम्-> तथापि न भजति काम्?

(ख) अथवा दृश्यते स्फुरज्जलवक्षसि।

उत्तरम्-> अथवा दृश्यते किम्?

(ग) स्थाने तस्य उपजायमानं दृश्यते|

उत्तरम्-> (ग) स्थाने कस्य उपजायमानं दृश्यते?

(घ) निर्जनवेलायां मदन्तिके समुपस्थास्यसि।

उत्तरम्-> (घ) कस्यायां मदन्तिके समुपस्थास्यसि?

(ङ) पुनः कालो वर्तते शेषः।

उत्तरम्-> (ङ) पुनः क: वर्तते शेषः?

Answered by capricornusyellow
1

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

Explanation:

  • उत्तरम्-> (घ) कस्यायां मदन्तिके समुपस्थास्यसि? (घ) निर्जनवेलायां मदन्तिके समुपस्थास्यसि।
  • उत्तरम्-> (ङ) पुनः क: वर्तते शेषः? (ङ) पुनः कालो वर्तते शेषः।
  • उत्तरम्-> अथवा दृश्यते किम्? (ख) अथवा दृश्यते स्फुरज्जलवक्षसि।
  • उत्तरम्-> तथापि न भजति काम्?  (क) तथापि न भजति स्पष्टरूपताम्।  :  -
  • उत्तरम्-> (ग) स्थाने कस्य उपजायमानं दृश्यते?  (ग) स्थाने तस्य उपजायमानं दृश्यते|

Learn more: रेखाङ्कितानि पदानि

https://brainly.in/question/1775549

 

Similar questions