India Languages, asked by bldgsydinsp960, 9 months ago

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- I
(क) सिन्धुलस्य भोजः पुत्रः अभवत्।
(ख) सिन्धुलः राज्यं मुजाय अयच्छत्।
(ग) एकदा एकः ब्राह्मणः सभायाम् आगच्छत्।
(घ) मुञ्जः भोज़स्य जन्मपत्रिकां अदर्शयत्।
(ङ) वत्सराजः भोजं गृहाभ्यन्तरे ररक्षा
(च) मुञ्जः वहनौ प्रवेशं निश्चितवान्।
(छ) मुञ्जः सभामागतं कापालिक दण्डवत् प्राणमत्।
(ज) भोजः चिरं प्रजा: पालितवान्।

Answers

Answered by coolthakursaini36
1

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- I

(क) सिन्धुलस्य भोजः पुत्रः अभवत्।

उत्तरम्-> कस्य भोजः पुत्रः अभवत्?

(ख) सिन्धुलः राज्यं मुजाय अयच्छत्।

उत्तरम्-> सिन्धुलः राज्यं कस्मै अयच्छत्?

(ग) एकदा एकः ब्राह्मणः सभायाम् आगच्छत्।

उत्तरम्-> एकदा एकः ब्राह्मणः कासाम् आगच्छत्?

(घ) मुञ्जः भोज़स्य जन्मपत्रिकां अदर्शयत्।

उत्तरम्-> मुञ्जः कस्य जन्मपत्रिकां अदर्शयत्?

(ङ) वत्सराजः भोजं गृहाभ्यन्तरे ररक्षा|

उत्तरम्-> वत्सराजः कं गृहाभ्यन्तरे ररक्षा?

(च) मुञ्जः वहनौ प्रवेशं निश्चितवान्।

उत्तरम्-> मुञ्जः कस्यां प्रवेशं निश्चितवान्?

(छ) मुञ्जः सभामागतं कापालिक दण्डवत् प्राणमत्।

उत्तरम्-> मुञ्जः सभामागतं कं दण्डवत् प्राणमत्?

(ज) भोजः चिरं प्रजा: पालितवान्।

उत्तरम्-> भोजः चिरं का: पालितवान्?

Similar questions