India Languages, asked by Krishnakant7020, 8 months ago

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) एकैकस्य शब्दस्य बहवः अपभ्रंशा सन्ति।
(ख) शब्दानां प्रतिपत्तौ प्रतिपदपाठः कर्तव्य।
(ग) बृहस्पतिः इन्द्राय प्रतिपदशब्दम् उक्तवान्।
(घ) चतुर्भिश्च प्रकारैर्विद्योपयुक्ता भवति।
(ङ) सामान्येन उत्सर्गः कर्तव्यः।

Answers

Answered by Anonymous
0

Explanation:

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) एकैकस्य शब्दस्य बहवः अपभ्रंशा सन्ति।

(ख) शब्दानां प्रतिपत्तौ प्रतिपदपाठः कर्तव्य।

(ग) बृहस्पतिः इन्द्राय प्रतिपदशब्दम् उक्तवान्।✔️✔️

(घ) चतुर्भिश्च प्रकारैर्विद्योपयुक्ता भवति।

(ङ) सामान्येन उत्सर्गः कर्तव्यः।

Similar questions