India Languages, asked by ushachandel41, 6 months ago

राम शब्द संस्कृत में बताइए​

Answers

Answered by saxenaanurag100
2

Answer:

ramaha is the correct ans

Answered by shubhamkmr
14

Explanation:

राम के रूप -

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा रामः रामौ रामाः

द्वितीया रामम् रामौ रामान्

तृतीया रामेण रामाभ्याम् रामैः

चतुर्थी रामाय रामाभ्याम् रामेभ्यः

पंचमी रामात् रामाभ्याम् रामेभ्यः

षष्ठी रामस्य रामयोः रामाणाम्

सप्तमी रामे रामयोः रामेषु

सम्बोधन हे राम ! हे रामौ ! हे रामाः !

Similar questions