Hindi, asked by Palakupadhyay, 2 months ago

रामायणम् इतिहासः न तु पुराणम् इति हि भारतीया श्रद्धा| या घटना प्रवृत्ता तां विवृणोति इतिहास । किन्तु
पुराणं तथा ना भक्तित्रयादीनाम् उत्पादनाय कथा कल्पते तत्र। पुराणेषु अपि क्वचित् ऐतिहासिकाः अंशाः
समाविष्टाः भवन्ति इति तु अन्य एतत्। इतिहासग्रन्ये तु यत् वर्यते तत् समग्र वास्तविकं भवति। वर्णनादिषु
कविकल्पना स्यात् चेदपि वृत्तं तु वास्तविकमेव। रामायणमहाभारतयोः ऐतिहासिकताविषये पारम्परिकाणां न
सन्देहः कदापि
किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम) असमर्थाः सन्ति। येन कथा वयते विस्तरेण, सः
सर्वोऽपि ग्रन्यराशिः पुराणतुल्यः एव इति तेषां मतम् अस्ति। अतः ते रामायणस्य ऐतिहासिकताविषये प्रमाणम्
अपेक्षन्ते। तविषये मान्येन पुष्कर भटनागर वर्येण कश्चन सफलः प्रयासः कृतः अस्ति। आधुनिक तन्त्रांशम्
(Software) उपयुज्य सः रामायणे वर्णिताः खगोलीयघटनाः वास्तविकाः एव इति सप्रमाणं निरूपितवान् अस्ति।


1 रामायणम् किम्
2 न केन सफलः प्रयासः कृतः अस्ति
3 या घटना पवृत्ता तां कः विवृणोति:

पूर्णवाक्येन उत्तरत- केवलं प्रश्नद्वयम)

1 किन्तु आधुनिकाः कस्मिन् असमर्थाः सन्तिा
2 रामायणमहाभारतयोः किं सम्पादितम् अस्ति?
3 पुराणेषु का कल्पते​

Answers

Answered by kirtii20
1

एकपदेन उत्तरत -

1. पुराणम्

2. वर्येण

3. इतिहास

पुर्णवाक्येन उत्तरत -

1 . किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने असमर्थाः सन्ति ।

2. रामायणमहाभारतयोः ऐतिहासिकविषये सम्पादितम् अस्ति।

Similar questions