Hindi, asked by AmiAbhi206, 8 months ago

रामकृष्णः परमहंसः कीदृशः पुरुषः आसीत् ?

Answers

Answered by PubgekgerGmailcom
1

Answer:

श्रीरामकृष्णपरमहंसः (बाङ्गला: শ্রী রামকৃষ্ণ পরমহংস, श्री रामकृष्णो परमोहंसो; पूर्वाश्रमस्य नाम गदाधर चट्टोपाध्याय[२])(१८ फेब्रुवरी, १८३६ - १६ अगष्ट्, १८८६) भारते जन्म कश्चन महान् धर्मोपदेशकः।[३] पश्चिमवङ्गराज्यस्य हुगलिमण्डले कामारपुकुरनामके ग्रामे १८३६ क्रिस्त्वब्दे फेब्रुवरी मासस्य अष्टादशे दिने अयं जनिमलभत। क्षुदिरामनामकः ब्राह्मणः अस्य पिता, माता तु चन्द्रमणिः। पितरौ तस्य गदाधर इति नाम अकुरुताम्।

Answered by rkckgaming
1

रामकृष्णः परमहंसः कीदृशः पुरुषः आसीत् ?

Similar questions