World Languages, asked by prabhatmishra047, 2 months ago

रमेश:
पिता
रमेशः
पिता
हे पितः ! भवान् अकथयत् यत् अधुना अस्माकं
भारतदेशः सुरक्षितः न अस्ति।
आम् । अहम् इत्यर्थम् एवं अकथयं यतः शत्रुः अस्माकं
भारते आक्रमणं कर्तुम् इच्छति। वयं भारतीयाः स्वदेशं
शत्रुभ्यः रक्षिष्यामः ।

अस्माकं देशस्य शत्रुः कः अस्ति ?
पुत्र ! यः देशः अस्माकं देशे आक्रमणं करिष्यति, सः एव देशः
अस्माकं देशस्य शत्रुः भविष्यति।
परं देशस्य रक्षां तु सैनिकाः कुर्वन्ति । कथं वयं रक्षां कर्तुं शक्नुमः |
सैनिकाः तु सीमान्त-प्रदेशेषु युद्धं कुर्वन्ति । परं वयम् अत्रापि
उषित्वा देशस्य रक्षायाः कार्यं कुर्मः ।
रमेश:
पिता
कथम् ?
रमेश:
पिता
रमेश:
युद्धकाले देशस्य सर्वे जनाः देशं रक्षितुं प्रयत्नं कुर्वन्ति यथा
कृषकाः कृषि वर्धन्ते,उद्योगपतयः उत्पादनं वर्धन्ते । शिक्षकाः,
छात्रेभ्यः, जनेभ्यः च प्रेरणां यच्छन्ति ।
छात्राः प्रशिक्षणम् अधिगच्छन्ति,
सैनिकाः च भवन्ति ।
आम् । तत् वयं स्व-स्व
कार्याणि पूर्णनिष्ठया
कृत्वा
स्वदेशरक्षा
प्रति
कर्तव्यरता
भवेम।​

Answers

Answered by nandhagopaln041
1

Answer:

रमेश:

पिता

रमेशः

पिता

हे पितः ! भवान् अकथयत् यत् अधुना अस्माकं

भारतदेशः सुरक्षितः न अस्ति।

आम् । अहम् इत्यर्थम् एवं अकथयं यतः शत्रुः अस्माकं

भारते आक्रमणं कर्तुम् इच्छति। वयं भारतीयाः स्वदेशं

शत्रुभ्यः रक्षिष्यामः ।

अस्माकं देशस्य शत्रुः कः अस्ति ?

पुत्र ! यः देशः अस्माकं देशे आक्रमणं करिष्यति, सः एव देशः

अस्माकं देशस्य शत्रुः भविष्यति।

परं देशस्य रक्षां तु सैनिकाः कुर्वन्ति । कथं वयं रक्षां कर्तुं शक्नुमः |

सैनिकाः तु सीमान्त-प्रदेशेषु युद्धं कुर्वन्ति । परं वयम् अत्रापि

उषित्वा देशस्य रक्षायाः कार्यं कुर्मः ।

रमेश:

पिता

कथम् ?

रमेश:

पिता

रमेश:

युद्धकाले देशस्य सर्वे जनाः देशं रक्षितुं प्रयत्नं कुर्वन्ति यथा

कृषकाः कृषि वर्धन्ते,उद्योगपतयः उत्पादनं वर्धन्ते । शिक्षकाः,

छात्रेभ्यः, जनेभ्यः च प्रेरणां यच्छन्ति ।

छात्राः प्रशिक्षणम् अधिगच्छन्ति,

सैनिकाः च भवन्ति ।

आम् । तत् वयं स्व-स्व

कार्याणि पूर्णनिष्ठया

कृत्वा

स्वदेशरक्षा

प्रति

कर्तव्यरता

भवेम।

Explanation:

रमेश:

पिता

रमेशः

पिता

हे पितः ! भवान् अकथयत् यत् अधुना अस्माकं

भारतदेशः सुरक्षितः न अस्ति।

आम् । अहम् इत्यर्थम् एवं अकथयं यतः शत्रुः अस्माकं

भारते आक्रमणं कर्तुम् इच्छति। वयं भारतीयाः स्वदेशं

शत्रुभ्यः रक्षिष्यामः ।

अस्माकं देशस्य शत्रुः कः अस्ति ?

पुत्र ! यः देशः अस्माकं देशे आक्रमणं करिष्यति, सः एव देशः

अस्माकं देशस्य शत्रुः भविष्यति।

परं देशस्य रक्षां तु सैनिकाः कुर्वन्ति । कथं वयं रक्षां कर्तुं शक्नुमः |

सैनिकाः तु सीमान्त-प्रदेशेषु युद्धं कुर्वन्ति । परं वयम् अत्रापि

उषित्वा देशस्य रक्षायाः कार्यं कुर्मः ।

रमेश:

पिता

कथम् ?

रमेश:

पिता

रमेश:

युद्धकाले देशस्य सर्वे जनाः देशं रक्षितुं प्रयत्नं कुर्वन्ति यथा

कृषकाः कृषि वर्धन्ते,उद्योगपतयः उत्पादनं वर्धन्ते । शिक्षकाः,

छात्रेभ्यः, जनेभ्यः च प्रेरणां यच्छन्ति ।

छात्राः प्रशिक्षणम् अधिगच्छन्ति,

सैनिकाः च भवन्ति ।

आम् । तत् वयं स्व-स्व

कार्याणि पूर्णनिष्ठया

कृत्वा

स्वदेशरक्षा

प्रति

कर्तव्यरता

भवेम।

Answered by vishwabandhu85
0

रमेश:

पिता

रमेशः

पिता

हे पितः ! भवान् अकथयत् यत् अधुना अस्माकं

भारतदेशः सुरक्षितः न अस्ति।

आम् । अहम् इत्यर्थम् एवं अकथयं यतः शत्रुः अस्माकं

भारते आक्रमणं कर्तुम् इच्छति। वयं भारतीयाः स्वदेशं

शत्रुभ्यः रक्षिष्यामः ।

अस्माकं देशस्य शत्रुः कः अस्ति ?

पुत्र ! यः देशः अस्माकं देशे आक्रमणं करिष्यति, सः एव देशः

अस्माकं देशस्य शत्रुः भविष्यति।

परं देशस्य रक्षां तु सैनिकाः कुर्वन्ति । कथं वयं रक्षां कर्तुं शक्नुमः |

सैनिकाः तु सीमान्त-प्रदेशेषु युद्धं कुर्वन्ति । परं वयम् अत्रापि

उषित्वा देशस्य रक्षायाः कार्यं कुर्मः ।

रमेश:

पिता

कथम् ?

रमेश:

पिता

रमेश:

युद्धकाले देशस्य सर्वे जनाः देशं रक्षितुं प्रयत्नं कुर्वन्ति यथा

कृषकाः कृषि वर्धन्ते,उद्योगपतयः उत्पादनं वर्धन्ते । शिक्षकाः,

छात्रेभ्यः, जनेभ्यः च प्रेरणां यच्छन्ति ।

छात्राः प्रशिक्षणम् अधिगच्छन्ति,

सैनिकाः च भवन्ति ।

आम् । तत् वयं स्व-स्व

कार्याणि पूर्णनिष्ठया

कृत्वा

स्वदेशरक्षा

प्रति

कर्तव्यरता

भवेम।

Similar questions