India Languages, asked by s15227bmedikonda3051, 4 months ago

Read the following paragraph and please answer that question

अधुना प्रभात वेला अस्ति। आकाशे सूर्यः उदेति । अन्धकारः नश्यति। सर्वत्र प्रकाशः एव प्रकाशः अस्ति । खगाः नीलगगने इतस्ततः उत्पतन्ति । वृक्षेषु वानराः कूर्दन्ति । जनाः प्रसन्नाः भवन्ति । ते उद्यानेषु भ्रमन्ति क्रीडन्ति व्यायामं च कुर्वन्ति। सर्वे जीवाः प्रसन्नाः सन्ति। सर्वे जनाः स्वकार्येषु संलग्नाः भवन्ति।
i) आकाशे क: उदेति? .........................................
ii) जनाः कीदृशाः भवन्ति? .........................................
iii) खगाः कुत्र उत्पतन्ति? .........................................
iv) वृक्षेषु के कूर्दन्ति? .........................................​

Answers

Answered by ItzAditya14
2

Answer:

Your question will be shared anonymously with online publishers who may be interested in answering it

Answered by ritikajunekar28
3

Answer:

1. सूर्य

2. प्रसन्न

3. नीलगगने इतस्ततः

4. वानराः

HOPE IT WILL HELP YOU IF YES THEN TELL ME IN COMMENT SECTION✌

Similar questions