India Languages, asked by vaishnavnkadam, 9 months ago

४. सूचनानुसारं कृती: कुरुत।।
अ) सर्वधर्मान् परित्यज्य ध्रुवं मानवता भज । (पूर्वकालवाचक निष्कासयत।)
आ) नद्यः महोदधि प्रविशन्ति । (कर्तृपदं एकवचने परिवर्तयत ।)
इ) त्वं सर्वधर्मान् परित्यज्य मानवता भज । (त्व' स्थाने 'भवान् योजयत ।
ई) सर्वे धर्माः मानवतागुणं शंसन्ति । (कर्मवाच्ये परिवर्तयत ।)
उ) भानुः भुवनमण्डलं प्रकाशयति । (णिजन्तं निष्कासयत ।)​

Answers

Answered by samruddhitalnikar04
1

1. sarvdharman parityaj dhruvm manavata bhaj

2. nadhi mahodhadim pravishati

3. bhavan sarvdharman parityaj manavata bhajatu

4.sarven dharmen manavatagunam shansanvtavan

5. bhuvanmandalh prakashati

Similar questions