Psychology, asked by anant89, 9 months ago

सुनीतिः - भो पूर्णिमे। पश्य इदं चित्रम्।
पूर्णिमा
- पश्यामि। सिंहासने तु नृपः तिष्ठति।
समीपे एषः कः अस्ति?
सुनीतिः
सः तु कश्चित् अतिथिः प्रतीयते।
ফুঠিমা
अयि सुनीते। अहं चिन्तयामि नैष अतिथि:
यतो हि व्याकुलस्य तस्य मुखं पीतवर्ण
जातम्।
आम्, अहो आचार्या आगता। आगच्छ
तामेव पृच्छावः। (आचार्या प्रति) आचार्य।
नमावः। कृपया वदतु, अस्मिन् चित्रे
कोऽयं पुरुषः?
आचार्या आगच्छताम्, उपविशताम्, अद्य एतां कथा
पठित्वा ज्ञास्यामः। Explain in hindi​

Answers

Answered by mrtopper33
0

Answer:

ok done

pls mark as brainliest

Similar questions