English, asked by jittubhaskar9, 3 months ago

- सः पाठं पठति
सः पाठं पठतु।
क) नद्यः आस्वाद्यतोयाः सन्ति ।
ख) सः सदैव प्रियवाकयं वदति।
(ग) त्वं परेषां प्रतिकूलानि न समाचरसि |
(घ) ते वृत्तं यत्नेन संरक्षन्ति ।
(ङ) अहं परोपकाराय कार्य करोमि।
श्नः 17 अधोलिखित-मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत
05
(गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः)
यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति.... विषये जानाति तदा सः क्रोधितः न
भवति यत् तस्याः पत्नी तं...... कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः
यात्रायाः कृते....
कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात्.......
भवन्तु।
मार्गे काचिदपि बाधा तव कृते समस्यां न
। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः
आसीत्।
श्नः 18 अधोलिखितेषु एकं विषयं स्वीकृत्य दशवाक्येषु सरल-संस्कृत भाषायां निबन्धं लिखत-10
(1) उद्यानम्
(2) उत्सवः
(3) संस्कृतभाषायाः महत्त्वम्
(4) विद्यालयः
+........
.+.........
.+......​

Answers

Answered by Anonymous
2

Answer:

I don't understand your language sorry

Explanation:

plzzzzz follow me plz

Similar questions