Hindi, asked by Abhishek678656, 9 hours ago

संस्कृत भाषाया महत्वं पञ्चवाक्येषु लिखत send me answer in sanskrit​

Answers

Answered by BhaviniGupta
7

Answer:

(1) सर्वासामेताषा भाषाणाम इय जननी।

(2) संस्‍कृत भाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतम भाषा अस्ति।

(3)संस्‍कृतभाषामेव विश्‍वसाहित्‍य सर्वचाचीनग्रन्‍था: चत्‍वारो वेदा: संति येषा महत्‍वमघाति सर्वेअपरि वर्तते।

(4) संस्‍कृता भाषा परिशुद्धा व्‍याकरण सम्‍बंधिदोषादिरहिता संस्‍कृत भाषेति निगघते।

(5) संस्‍कृतभाषा जिवनस्‍य सर्वसंस्‍कारेषु संस्‍कृतस्‍य प्रयोग: भवति।

(6) प्राचीन समये संस्‍कृत भाषा एषैव भाषा सर्वसाधारणा आसीत।

(7) संस्‍कृतभाषैव भारतस्‍य प्राणभुताभाषा अस्ति राष्‍ट्रस्‍य ऐक्‍य च साधयति भाषा अस्ति।

(8) संस्‍कृतभाषा सर्वे जानाम आर्याणां सुलभा शोभना गरिमामयी च संस्‍कृत भाषा वाणी अस्ति।

(9) अव एव उच्‍यते संस्‍कृति: संस्‍कृताश्रिता।

(10) अश्‍वघेाष कालिदास दडि भवभुति जयदेव आदि कवि प्रभ्रतयो महाकवयो नाटकाराश्‍च संस्‍कृतभाषाया: अस्ति।

(11) मुलरूपज्ञानाय एतस्‍य आवश्‍यकता भवति।

(12) भाषा संस्‍कृतभाषा अधु‍नाअपि सडगणकस्‍य कृते संस्‍कृतभाषा अति उपयुक्‍ता भाषा अस्ति।

(13)भारतीय गौरवस्‍य रक्षण भुताभाषा एतस्‍य: प्रसारच सवैरेव कर्त्‍तवय:।

please mark as brainliest

Similar questions