संस्कृत में मम परिचय पर निबंध लिखे एवम् कंथस्थ करे।
Answers
Answered by
14
मम नाम _____ अस्ति l
अहम ____कक्ष्यायाम पठामिl
मम माता नमः श्रीमति ______ अस्तिl
मम पितु नमः श्री ______ अस्तिl
अहम् प्रातः काले षट् वादने उत्तिष्ठामि
मम विध्यालयस्य नामः______________ अस्ति ।
मयम सन्स्क्रुतम् विषयम् बहु रोचते।
अहम् ______नगरे तिष्टति।
अहम् एका आदर्श छात्र: अस्ति ।
hope it helps u lot mark as brainliest pls give thanks.
Similar questions