Hindi, asked by jagdishbadhe, 7 months ago

संस्कृत में मम परिचय पर निबंध लिखे एवम् कंथस्थ करे।​

Answers

Answered by jitenderthakur34
14

मम नाम _____ अस्ति l

अहम ____कक्ष्यायाम पठामिl

मम माता नमः श्रीमति ______ अस्तिl

मम पितु नमः श्री ______ अस्तिl

अहम् प्रातः काले षट् वादने उत्तिष्ठामि

मम विध्यालयस्य नामः______________ अस्ति ।

मयम सन्स्क्रुतम् विषयम् बहु रोचते।

अहम् ______नगरे तिष्टति।

अहम् एका आदर्श छात्र: अस्ति ।

hope it helps u lot mark as brainliest pls give thanks.

Similar questions