India Languages, asked by indrpippal8243, 8 months ago

संस्कृतेन उत्तरं दीयताम्

(क) प्रस्तुतः पाठः कस्माद् ग्रन्थात् सङ्कलितः?
(ख) गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता ?
(ग) गान्धिनः आत्मकथायाः संस्कृतभाषायाम् अनुवादकः कः?
(घ) महात्मा गाँधी किन्नाम नाटकम् अपठत् ?
(ङ) गान्धिनः ग्राम के उपागच्छन्?
(च) गान्धिनः मनसि कयो: विलापः पनः पनः श्रयते स्म?
(छ) महात्मा गान्धी हरिश्चन्द्रनाटकं द्रष्टुं कस्य अनुज्ञाम् अध्यगच्छत्?
(ज) कस्य कथायां सत्यत्वप्रतीति: आसीत?
(झ) कौ गान्धिन: हृदये नित्यसन्निहितौ आस्ताम्?
(ञ) कीदृशस्य श्रवणस्य प्रतिकृति: गान्धिना अवलोकिता?
(ट) गान्धिनः मनसा किं प्रयुक्तम् आसीत्?
(ठ) कः प्रश्न: गान्धिन: मनसि पुन: पुन: स्फुरति स्म?

Answers

Answered by shishir303
0

(क) प्रस्तुतः पाठः कस्माद् ग्रन्थात् सङ्कलितः?

► प्रस्तुः पाठः पंडितः होसकेरे नागप्प शास्त्री कृत  “सत्यशोधनम्” ग्रन्थात् सङ्कलितः।

(ख) गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता ?

► गान्धिनः आत्मकथा मूलतः गुजरातीः भाषायां लिखिता।

(ग) गान्धिनः आत्मकथायाः संस्कृतभाषायाम् अनुवादकः कः?

►  गान्धिनः आत्मकथायाः संस्कृतभाषायाम् अनुवादकः  पंडितः होसकेरे नागप्प शास्त्रीः।

(घ) महात्मा गाँधी किन्नाम नाटकम् अपठत् ?

►  महात्मा गाँधी ‘हरिश्चन्द्र चरिताम्’ नाटक अपठत्।

(ङ) गान्धिनः ग्राम के उपागच्छन्?

►  गान्धिनः ग्राम नाटकमण्डलया उपागच्छन्।

(च) गान्धिनः मनसि कयो: विलापः पनः पनः श्रयते स्म?

►   श्रवण्सय मरणेन सन्यप्यमानयोत्पित्रोर्विलापोऽद्यापि गान्धिनः मनसि विलापः पनः पनः श्रयते स्म।

(छ) महात्मा गान्धी हरिश्चन्द्रनाटकं द्रष्टुं कस्य अनुज्ञाम् अध्यगच्छत्?

►   महात्मा गान्धी हरिश्चन्द्रनाटकं द्रष्टुं पितरुनुज्ञाम् अध्यगच्छत्।

(ज) कस्य कथायां सत्यत्वप्रतीति: आसीत?

►  हरिश्चन्द्रकथायामाक्षरशः सत्यत्वप्रतीतिः आसीत्।

(झ) कौ गान्धिन: हृदये नित्यसन्निहितौ आस्ताम्?

►  हरिश्चन्द्रश्रवणावुभावपिः गान्धिन: हृदये नित्यसन्निहितौ आस्ताम्।

(ञ) कीदृशस्य श्रवणस्य प्रतिकृति: गान्धिना अवलोकिता?

►  पुत्तलिकासु यात्राामुद्दिश्य स्कन्धवलम्बिवीवधेन स्वमातापितरौ वहमानस्य

श्रवणस्य प्रतिकृतिर गान्धिना अवलोकिता।

(ट) गान्धिनः मनसा किं प्रयुक्तम् आसीत्?

►  गान्धिनः मनसा श्रवणकथां प्रयुक्तम् आसीत्।

(ठ) कः प्रश्न: गान्धिन: मनसि पुन: पुन: स्फुरति स्म?

► ‘सत्यानुसरणम् सतस्यार्थै हरिश्चंद्रवन्निर्विकल्पेन मनसाः क्लेशः नामनुभवः।

≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡

Similar questions