India Languages, asked by saurabhyadav8839, 8 months ago

संस्कृतेन उत्तरं दीयताम्

(क) रामदत्त: वचोभिः प्रसादयन् स्वामिनं किं पृच्छति?
(ख) भवानीदत्तस्य स्वभावः कीदृशः वर्णित:?
(ग) भवानीदत्तस्य पन्याः नाम किम् अस्ति?
(घ) सोमधरस्य गृहं कीदृशम् आसीत्?
(ङ) कयोः मध्ये प्रगाढा मित्रता आसीत्?
(च) कस्य विलम्बेन आगमने रत्ना चिन्तिता?
(छ) रत्ना राजपथविषये कि कथयति?
(ज) कः प्रतिदिनं पदाति: गमनागमनं करोति स्म?
(झ) क: वैद्यं दूरभाषेण आह्वयति?
(ञ) सोमधरः कथं धनहीनोऽपि सम्माननीय:?

Answers

Answered by shishir303
0

(क) रामदत्त: वचोभिः प्रसादयन् स्वामिनं किं पृच्छति?

► रामदत्तः वचोभिः प्रसादयन् स्वमिनं पृच्छति, ‘स्वामिन्! शीतलमानयानि किन्चित उष्णं वा?  आहोस्वित् पक्ववटिकादीनि खादितुमिच्छति भवान्?

(ख) भवानीदत्तस्य स्वभावः कीदृशः वर्णित:?

►भवानीदत्तस्य स्वभावः कठोरः वर्णितः।

(ग) भवानीदत्तस्य पन्याः नाम किम् अस्ति?

►  भवानीदत्तस्य पन्याः नाम रत्ना अस्ति?

(घ) सोमधरस्य गृहं कीदृशम् आसीत्?

►सोमधरस्य गृहं अस्वच्छवीथिकायाञ्च आसीत्।  

(ङ) कयोः मध्ये प्रगाढा मित्रता आसीत्?

► सोमधरस्य सिन्धु च मध्ये प्रगाढ़ा मित्रता आसीत्।

(च) कस्य विलम्बेन आगमने रत्ना चिन्तिता?

► सिन्धुस्य विलम्बेन आगमने रत्ना चिन्तिता?

(छ) रत्ना राजपथविषये कि कथयति?

► रत्ना राजपथविषये कथयति, ‘भवान्न जानाति राजपथवृत्तम्। मद्यपा वाहनचालका झञ्झावेगेन यानं चालयन्ति। कोऽपि म्रियेत वा जीवेद्वा। तेषां हतकानां किं जायते? एतत्सर्वं स्मारं स्मारं निमज्जतीव मम हृदयम्।

(ज) कः प्रतिदिनं पदाति: गमनागमनं करोति स्म?

► सोमधरः प्रतिदिनं पदाति: गमनागमनं करोति स्म।

(झ) क: वैद्यं दूरभाषेण आह्वयति?

► भवानीदत्तः वैद्यं दूरभाषेण आह्वयति?

(ञ) सोमधरः कथं धनहीनोऽपि सम्माननीय:?

► सोमधरः भवानीदत्तः धनहीनोऽपि सम्माननीय:।

≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡  

संस्कृत (शास्वती) ♦ कक्षा - 11 ♦ दशमः पाठः (पाठ -10)

।। कन्थामाणिक्यम् ।।

इस पाठ से संबंधित कुछ अन्य प्रश्न...▼

अधोलिखितानां कथनानां वक्ता कः/का?

कथनम् वक्ता

(क) तत्क्षमन्तामन्नदातार: -

(ख) तात! सोमधरः मयि स्निह्यति -

(ग) अये यो गुणवान् स एव सभ्यः -

स एव धनिकः स एव आदरणीयः । -

(घ) त्वं पुनः शिशुरिव धैर्यहीना जायसे । -

(ङ) पितृव्यचरण! स्वपितुः शाकशकट्याः ।

सज्जा मयैव करणीया वर्तते। -

(च) वत्स सोमधर! सत्यमेवासि त्वं

कन्थामाणिक्यम्। -

https://brainly.in/question/15099972

═══════════════════════════════════════════  

पाठमाश्रित्य रत्नायाः सोमधरस्य च चारित्रिकवैशिष्ट्यम् सोदाहरणं

हिन्दीभाषया लिखत

https://brainly.in/question/15099728

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions