India Languages, asked by Naitik2986, 8 months ago

संस्कृतभाषया उत्तरत-

(क) अयं पाठः कस्मात् ग्रन्थात् सङ्कलित:?
(ख) अकर्मणः किं ज्यायः?
(ग) जनकादयः केन सिद्धिम् आस्थिता:?
(घ) लोकः कम् अनुवर्तते?
(ङ) बुद्धियुक्तः अस्मिन् संसारे के जहाति?
(च) केषाम् अनारम्भात् पुरुषः नैष्कर्म्य प्राप्नोति?
(छ) कः सन्यासी कथ्यते?
(ज) लोक संग्रहम् चिकीर्षु विद्वान् कि कुर्यात्?
(झ) जनः किं कृत्वापि न निबध्यते?

Answers

Answered by coolthakursaini36
0

संस्कृतभाषया उत्तरत-

(क) अयं पाठः कस्मात् ग्रन्थात् सङ्कलित:?

उत्तरम्-> अयं पाठः भगवद्गीता ग्रन्थात् सङ्कलित:|

(ख) अकर्मणः किं ज्यायः?

उत्तरम्-> अकर्मणः कर्म ज्यायः|

(ग) जनकादयः केन सिद्धिम् आस्थिता:?

उत्तरम्-> जनकादयः कर्मणा एव सिद्धिम् आस्थिता:|

(घ) लोकः कम् अनुवर्तते?

उत्तरम्-> यद् यद् आचरति श्रेष्ठ: लोकः तत् अनुवर्तते|

(ङ) बुद्धियुक्तः अस्मिन् संसारे के जहाति?

उत्तरम्-> बुद्धियुक्तः अस्मिन् संसारे सुकृतदुष्कृते जहाति|

(च) केषाम् अनारम्भात् पुरुषः नैष्कर्म्य प्राप्नोति?

उत्तरम्->कर्मणाम् अनारम्भात् पुरुषः नैष्कर्म्य प्राप्नोति

Similar questions