India Languages, asked by kumarsajan2012, 8 months ago

सीता का शब्द रूप संस्कृत में ​

Answers

Answered by muktamasure
3

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा सीता सीते सीताः

द्वितीया सीताम् सीते सीताः

तृतीया सीतया सीताभ्याम् सीताभिः

चर्तुथी सीतायै सीताभ्याम् सीताभ्यः

पन्चमी सीतायाः सीताभ्याम् सीताभ्यः

षष्ठी सीतायाः सीतयोः सीतानाम्

सप्तमी सीतायाम् सीतयोः सीतासु

सम्बोधन हे सीते हे सीते हे सीताः

Answered by rajandsonsenterprise
1

Answer:

तिभक्ति एकवचन द्विवचन बहूवचन

प्रथमा सीता। सीते। सीतः

द्वितीया। सीताम्। सीते। सीतः

तृतीया। सीतया। सीताभ्याम्। सीताभिः

चतुर्थी सीतायै। सीताभ्याम्। सीताभ्यः

पंचमी। सीतायाः सीताभ्याम्। सीताभ्यः

षष्ठी। सीतायाः। सीतयोः। सीतानाम्

सप्तमी। सीतायाम्। सीतयोः। सीतासु

सम्बोधन हे सीते! हे सीते! हे सीताः!

Similar questions