India Languages, asked by Romanrohak, 11 months ago

५. समासविग्रहं कुरुत ।
चिन्ताकुलः, धनधान्यपुष्पफलानि, चोरलुण्ठकभयम्,
कल्याणकारी, क्षुद्रबुद्धिः, मृगशृगालौ, अपरिचितः, क्षेत्रपतिः, लगुडहस्, भुजगयमिताः, चरणविकल:, क्रियासिद्धिः, सकोपम्, प्रयागक्षेत्रम्
अफलानि, चोरलुण्ठकभयम्, प्रजाहितदक्षः, जलव्यवस्थापनम्, विविधबीजानि,
शृगालौ, अपरिचितः, क्षेत्रपतिः, लगुडहस्तः, विद्याविहीनः, नीतिनिपुणाः,
​plz answer it fast....and I will mark as brainliest.....

Answers

Answered by Coco123
34

Answer:

1)-> चिन्तया आकुल: ।

2)-> धनानि च धान्यानि च पुष्पानि च फलानि च ।

3)-> चोरलुन्ठकेभ्य: भयं ।

4)-> कल्याणम करोति इति ।

5)-> क्ष्रुद्रा बुध्दि: यस्य स: ।

6)-> म्रुग: च श्रुगाल: च ।

7)-> न परिचित:।

8)-> क्षेत्रानां पति: ।

9)-> लगुड: हस्ते तिष्ठति यस्य स: ।

11)-> चरणेन विकल: ।

12)-> क्रियाया: सिधि: ।

13)-> कोपेन सह ।

14)-> प्रयाग: नाम क्षेत्रम ।

15)-> न फलानि ।

16)-> प्रजाहिते दक्ष: य: स: ।

17)-> जलस्य व्यवस्थापनं ।

18)-> विविधानि बिजनि ।

19)->विद्यायां विहिन: ।

20)-> नित्याम निपुण: / नीतिशु निपुण: ।

hope it will help you !!

but many words are repeated so I have answer them only once ... !

please mark as brainliest !!

Follow me !!!!


Coco123: thankyou for marking as brainliest !!
Romanrohak: welcome
Answered by nikhilkelaskar464
0

Answer:

समासविग्रहं कुरुत ।

चिन्ताकुलः

Explanation:

समासविग्रहं कुरुत ।

चिन्ताकुलः

Similar questions