Hindi, asked by Shubhangishukla0160, 6 months ago

'सञ्जाता' ति क्रियापपस्य कर्तपद
किम
?​

Answers

Answered by alanbaby
2

Answer:

प्रकृति: समेषां प्राणिनां संरक्षणाय यतते|इयं सर्वान् पुष्णाति विविधैः प्रकारै:, तर्पयति च सुखसाधनैः| पृथिवी, जलं, तेजो, वायु:, आकाशश्चास्या: प्रमुखानि तत्वानि| तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति| आव्रियते परितः समन्तात् लोकोऽनेनेति पर्यावरणम्| यथाऽजातशिशु: मातृगर्भे सुरक्षितस्तिष्ठति तथैव मानवः पर्यावरणकुक्षौ| परिष्कृतं प्रदूषणरहितं च पर्यावरणमस्मभ्यं सान्सारिकं जीवनसुखम्, सद्विचारं, सत्यसङ्कल्पं, माङ्गलिकसामग्रीञ्च प्रददाति|प्रकृतिकोपैः आतङ्कितो जनः किं कर्तुं प्रभवति? जलप्लावनैः, अग्निभयैः, भूकंपैः, वात्याचक्रै:, उल्कापातादिभिश्च संतप्तस्य मानवस्य क्व मङ्गलम्?

१. प्रकृति: केषाम संरक्षणाय यतते? प्राणिनां

२. का विविधैः प्रकारै: सर्वान् पुष्णाति च तर्पयति? प्रकृति:

३. प्रकृति: कथं रक्षणं करोति? यथाऽजातशिशु: मातृगर्भे सुरक्षितस्तिष्ठति तथैव मानवः पर्यावरणकुक्षौ रक्षणं करोति|

४. प्रकृतिकोपैः जनः कथं आतङ्कित: भवति? प्रकृतिकोपैः जलप्लावनैः, अग्निभयैः, भूकंपैः, वात्याचक्रै:, उल्कापातादिभिश्च जनः आतङ्कित: भवति|

५. ‘इयं सर्वान् पुष्णाति’, अत्र इयं पदं कस्यै प्रयुक्तम्? प्रकृति:

६. ‘शुद्धं’ इति पदस्य पर्यायपदं गद्यान्शे किम् प्रयुक्तम्? परिष्कृतं

७. ‘प्रददाति’ इति क्रियापदस्य कर्तृपदस्य किम्? पर्यावरणम्

८. ‘कुविचारम्’ इति पदस्य विलोम पदम् गद्यान्शे किम्? सद्विचारं

Explanation:

mark me brainliest

Similar questions