Chemistry, asked by rohokaleankita2003, 9 months ago

Sanskrit conversation between 2 friends​

Answers

Answered by neerajrkanale0629
1

Answer:

राम: - रमेश: कथम् असि?

रमेश: - अहं कुशलम् अस्मि |

राम: - किम् ह्य: त्वं विद्यालयम् अगच्छ:?

रमेश:- अहं रुग्ण: आसीत् तस्मात् कारणात् अहं विद्यालयं न अगच्छम् | किम् अभवत् विद्यालये? किम् तत्र विशेष: अभवत्?

राम: - आम् | ह्य: विद्यालये सम्भाषणं प्रतियोगिता अभवत् | तत्र सर्वे छात्रा: सम्भाषणम् अददु: |

रमेश: - किम् गायनम् अपि आसीत् |

राम: - आम् गायनम् अपि आसीत् |

रमेश: - अद्य किम् भविष्यति ?

राम: - अद्य चित्र प्रतियोगिता भविष्यति |

Explanation:

Answered by payalsoni05
0

Answer:

I don't know sanskrit but if u say I can give answer in English

Similar questions