India Languages, asked by sharma12vanshik, 1 year ago

Sanskrit Essay on swachh bharat-swachh vidyalaya

Answers

Answered by Mitrajsinh
4
स्वच्छभारताभियानम्इत्याख्यं महाभियानंभारतगणराज्यस्यप्रधानमन्त्रिणानरेन्द्र मोदी-महाभागेनउद्घोषितम्२०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्केभारतगणराज्यस्यपूर्वप्रधानमन्त्रिणःलाल बहादूर शास्त्री-महोदयस्य, राष्ट्रपितुःमहात्मनःच जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते । तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत्।२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे दिनाङ्केस्वतन्त्रतादिनपर्वणिभारतगणराज्यस्यप्रधानमन्त्रिणानरेन्द्र मोदी-महाभागेनउद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात्महात्मजयन्तीपर्वदिनात्आरप्सयते इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये दिनाङ्केनवदेहली-महानगरस्थेराजघाटेप्रधानमन्त्रीनरेन्द्र मोदीभारतंन्यवेदयत्,"सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति । तस्मिन् दिने स्वयंप्रधानमन्त्रीस्वहस्ते मार्जनीं धृत्वानवदेहली-महानगरस्थेमन्दिरमार्गे स्वच्छताकार्यं प्रारभत ।
Similar questions