India Languages, asked by anuh369, 9 months ago

Sanskrit essay on "true knowledge"​

Answers

Answered by yashu14366
2

विद्या भॊगकरी अस्ति यश: सुखकारी भवति

विद्या विहीन: धनवानपि निर्धनःमन्यते

विद्यया मनुष्य: धनं आप्नोति। धनात् सर्वाणि सुखानि लभते।

विद्या अधुना युगे अत्यावश्यकं अस्ति।

विद्यया मनुष्या:सर्वश्रेष्ठा: भवन्ति।

विद्या अज्ञानान्धकारं दूरी करोति।

Similar questions