Hindi, asked by yanatanni, 22 days ago

Sanskrit questions tell answer​

Attachments:

Answers

Answered by manjusah7
1

Answer:

प्रश्न-1 राष्ट्र ध्वज

•राष्ट्रध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः सन्ति ।

•तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च अस्ति ।

•ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे नीलवर्णीयम् अशोकचक्रं विद्यते ।

•तस्य चक्रस्य चतुर्विंशतिः अराः सन्ति ।

•तस्य चक्रस्य व्यासः श्वेतपट्टिकायाः दीर्घतानुगुणं भवति ।

—————

प्रश्न-2 प्रत्यय (क्त्वा, तुमन)

कत्वा—

गम+कत्वा=गत्वा

नाम+कत्वा=नत्वा

पठ + कत्वा=पठित्वा

खाद+कत्वा=खादित्वा

दृश+कत्वा=द्रष्टवा

तुमन—

गम+तुमन=गन्तुम

नाम+तुमन=नन्तुम

पठ+तुमन=पठितुम्

खाद+ तुमन=खादीतुम

दृश+तुमन=द्रष्टुम्

—————

प्रश्न-3 लट लकार

पठ- पढना

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष पठति पठतः पठन्ति

मध्यम पुरुष पठसि पठथः पठथ

उत्तम पुरुष पठामि पठावः पठामः

लिख-लखना

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष लिखति लिखतः लिखन्ति

मध्यम पुरुष लिखसि लिखथः लिखथ

उत्तम पुरुष लिखामि लिखावः लिखामः

—————

प्रश्न-4 1-10 संख्या

संख्या पुं० नपुं० स्त्रीलिंग

1. एकम् प्रथम प्रथमा

2. द्वि द्वितीय द्वितीया

3. त्रि तृतीय तृतीया

4. चतुर् चतुर्थ चतुर्थ

5. पञ्चन् पञ्चम पञ्चमी

6. षष षष्ठ षष्ठी

7. सप्तन् सप्तम सप्तमी

8. अष्टन् अष्टम अष्टमी

9. नवन् नवम नवमी

10. दशन दशम दशमी

—————

प्रश्न-5 भावार्थ

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयत।

अन्वयः पृथिव्यां त्रीणि रत्नानि (सन्ति) जलमन्नं सुभाषित (च)। मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।

भाव - सुभाषित। परंतु मूर्खों द्वारा पत्थर के टुकड़ों को रत्नों की संज्ञा दी गई है। अर्थात् मूर्ख लोग पत्थर के टुकड़ों को रत्न समझते हैं। जबकि असली रत्न तो जल, अन्न और सुभासित है।

——————

प्रश्न-7 शब्द रूपणि

नदी—

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा नदी नद्यौ नद्यः

द्वितीया नदीम् नद्यौ नदीः

तृतीया नद्या नदीभ्याम् नदीभिः

चतुर्थी नद्यै नदीभ्याम् नदीभ्यः

पञ्चमी नद्याः नदीभ्याम् नदीभ्यः

षष्ठी नद्याः नद्योः नदीनाम्

सप्तमी नद्याम् नद्योः नदीषु

सम्बोधन हे नदि! हे नद्यौ ! हे नद्यः!

तत (पुल्लिंग)

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा सः तौ ते

द्वितीया तम् तौ तान्

तृतीया तेन ताभ्याम् तैः

चर्तुथी तस्मै ताभ्याम् तेभ्यः

पन्चमी तस्मात् ताभ्याम् तेभ्यः

षष्ठी तस्य तयोः तेषाम्

सप्तमी तस्मिन् तयोः तेषु

मुझे माफ करे मैं प्रश्न 6 का उत्तर ना दे पाई

PLEASE TAG MY ANSWER BY BRAINLIEST ANSWER.

Similar questions