India Languages, asked by anushkapatil2905, 11 months ago

sanskrit shlok on peacock.

Answers

Answered by Anonymous
22
मयूुर:  सर्वेषु पक्षिषु सुन्दरतमः अस्ति ।
तस्य मनोहरः बर्हः भवति ।|

अतः एव अस्य बर्ही इति नाम ।
मयूरीणां तु बर्हः नास्ति ।|

प्रायशः अयम् अरण्ये निवसति ।
मयूराः वर्षाकाले एव अधिकं कूजन्ति ।|

कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति ।
मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति ।|

#Be Brainly❤️


anushkapatil2905: but this are lines on peacock in sanskrit
anushkapatil2905: not shlok
anushkapatil2905: thanks
Answered by wwwamankumarmi
8



मयूुर:  सर्वेषु पक्षिषु सुन्दरतमः अस्ति ।
तस्य मनोहरः बर्हः भवति ।
अतः एव अस्य बर्ही इति नाम ।
मयूरीणां तु बर्हः नास्ति ।
प्रायशः अयम् अरण्ये निवसति ।
मयूराः वर्षाकाले एव अधिकं कूजन्ति ।
कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति ।
मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति ।

Hope this help u

anushkapatil2905: I need shlok
anushkapatil2905: not lines on peacock
anushkapatil2905: than to thanks
Similar questions