Sanskrit shlokas about Doctors
Answers
Answered by
11
कर्तव्यम् आचरं कामम् अकर्तव्यम् अनाचरम् |
तिष्ठति प्राकॄताचारो य स: आर्य इति : ||
तिष्ठति प्राकॄताचारो य स: आर्य इति : ||
Answered by
2
Sanskrit shlokas about Doctors
वैद्यराज नमस्तुभ्यम् यमराज सहोदर: |
यमस्तु हरति प्राणान् वैद्य: प्राणान् धनानि च ||
Vaidyaraaja namastubhyam yamaraaja sahodara-ha
Yamastu harati praaNaan vaidya-ha praaNaan dhanaani cha
The meaning of this shloka is as follows:
वैद्यराज नमस्तुभ्यम्
Namaste Doctor or Salutations to you Doctor.
यमराज सहोदर:
The brother of Yamaraaja
यमस्तु हरति प्राणान्
Yamaraaja takes away only life
वैद्य: प्राणान् धनानि च
The doctor takes away both life and money
Similar questions