Hindi, asked by kritikbatham200, 1 year ago

sarvanam shabd roop in sanskrt

Answers

Answered by mchatterjee
40
पुल्लिंग-तत् (वह)
प्रथमा- स: तै ते
द्वितीय- तम् तौ तान्
तृतीय- तेन ताभ्याम् तै:
चतुर्थी- तस्मै ताभ्याम तेभ्य:
पञ्चमी- तस्मात् ताभ्याम तेभ्य:
षष्ठी- तस्य तयो: तेषाम्
सप्तमी- तस्मिन तयो: तेषु
Answered by nohichugh
2

Answer:

पुल्लिंग-तत् (वह)

प्रथमा- स: तै ते

द्वितीय- तम् तौ तान्

तृतीय- तेन ताभ्याम् तै:

चतुर्थी- तस्मै ताभ्याम तेभ्य:

पञ्चमी- तस्मात् ताभ्याम तेभ्य:

षष्ठी- तस्य तयो: तेषाम्

सप्तमी- तस्मिन तयो: तेषु

Similar questions