Hindi, asked by eswsunit8ci0nd, 1 year ago

Sentens in India in sanskrit

Answers

Answered by bookworm10
0
भारतं एशिया महाद्वीपे दक्षिणे एक: महत्वपूर्णदेश: अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अस्य जनसङ्‌ख्या ११० क्टोटी| भाषा: शताधिकाः। भारतवर्षस्‍य उत्तरदिशि पर्वतराज: हिमालय: अस्‍ति, दक्षिणे सिन्धु महासागर: अस्‍ति। भारतस्य उत्तरे नेपाल तिब्बत चीन च देशा: सन्ति। पश्चिमे पाकिस्तान अफगानिस्तान च देशा: सन्ति। पूर्वेबर्मा एवं दक्षिणे श्रीलंका मालदीव च देशा: सन्ति। कुष्ण-द्वीप निकोबार च निकट: इंडोनेशिया थाईलैंड च देशा: सन्ति।भारतस्य राजधानी दिल्ली अस्ति । अन्यमुख्य नगराणि मुम्बई कलकाता बेंगलोर् चेन्नै च सन्ति । भारते सप्तविंशति राज‍्यानि सन्ति।भारतं प्रायः पूर्ण हिन्दु देशः।
Similar questions