India Languages, asked by srikantkumar38501, 7 months ago

शुद्धस्य कथनस्य समक्षम् ‘आम्’ अशुद्धस्य च समक्षम् ‘न’ इति लिखत-(सही कथन के सामने आम् (हाँ) और गलत कथन के सामने ‘न्’ (नहीं) लिखिए-)
1. दधिपुच्छः सिंहपदपद्धतिं पश्यति।। ………………………..
2. सः तर्कयति यत् सिंहः गुहायाः बहिः गतः। ………………………..
3. सः सिंहस्य आह्वानं करोति। ………………………..
4. सः गुहायां प्रविशति। ………………………..
5. सिंहः उच्चैः गर्जति। ………………………..
6. तस्य उच्चगर्जन-ध्वनिना पशवः प्रसन्नाः। ………………………..
7. शृगालेन बिलस्य वाणी पूर्वमपि श्रुता आसीत्।
8. यः अनागतम् करोति सः शोभते। ………………………..

Answers

Answered by akash09848
4

Answer:

question samjh mai nhi aya plz write in English

Answered by pinkysinha455
2

Answer:

sorry bro i don't know

Explanation:

please sorry

Similar questions