शतशकटीयानं कज्जलमलिनं धूमं (मुञ्चति) । (कोष्ठकगतगतस्य पदस्य उपयुक्तं शब्दार्थं चिनुत)
Answers
Answered by
7
मुञ्चति = छोड़ता है
Hope it's helpful to you
Similar questions