Hindi, asked by ps668739, 6 months ago

तिष्ठसि
तिष्ठथ
(तिष्ठथ:/तिष्ठाथ:)
(तिष्ठमः/तिष्ठामः)
तिष्ठामि
तिष्ठाव:
8.
पिबतः
पिबन्ति
'पिबति/पिबाति)
पिबसि
पिबथ
(पिबाथ:/पिबथ:)
(पिबावः/पिबाम:)
पिबामि
पिबाम:
9. पचति
पचन्ति
(पकत:/पचत:)
(पचासि/पचसि)
पचथः
पचथ
पचामि
पचाव:
(पचमि/पचाम:)
10.
यजतः
यजन्ति
(यजति/यजाति)
(यजथ/यजथ:)
यजसि
यजथः
यजामि
यजाम:
(यजव:/यजाव:)
11. तरति
तरन्ति
(तरत:/तरथ:)
तरसि
तरथ
(तरथ:/तरस:)
तरामि
तरामः
(तरावि/तराव:)
12.
रक्षतः
रक्षन्ति
रक्षथः
रक्षथ
रक्षावः
रक्षाम:
13. क्रीडति
क्रीडतः
(रक्षति/रक्षाति)
(रक्षसि/रक्षामि)
(रक्षमि/रक्षामि)
(क्रीडन्ती/क्रीडन्ति)
(क्रीडाथ:/क्रीडथ)
(क्रीडमि/क्रीडामि)
खादन्ती/खादन्ति)
क्रीडसि
क्रीडथः
क्रीडाव:
क्रीडाम:
14. खादति
खादतः
खादथः
खादथ
खादावः
खादाम:
गर्जन्ति
15. गर्जति
(खादासि/खादसि)
(खादामि/खादमि)
(गजति:/गर्जत:)
(गजसि/गर्जसि)
(गर्जम:/गर्जाम:)
गर्जथः
गर्जथ
गर्जामि
गर्जाव:​

Answers

Answered by bs2659919
0

Answer:

तिष्ठसि

तिष्ठथ

(तिष्ठथ:/तिष्ठाथ:)

(तिष्ठमः/तिष्ठामः)

तिष्ठामि

तिष्ठाव:

8.

पिबतः

पिबन्ति

'पिबति/पिबाति)

पिबसि

पिबथ

(पिबाथ:/पिबथ:)

(पिबावः/पिबाम:)

पिबामि

पिबाम:

9. पचति

पचन्ति

(पकत:/पचत:)

(पचासि/पचसि)

पचथः

पचथ

पचामि

पचाव:

(पचमि/पचाम:)

10.

यजतः

यजन्ति

(यजति/यजाति)

(यजथ/यजथ:)

यजसि

यजथः

यजामि

यजाम:

(यजव:/यजाव:)

11. तरति

तरन्ति

(तरत:/तरथ:)

तरसि

तरथ

(तरथ:/तरस:)

तरामि

तरामः

(तरावि/तराव:)

12.

रक्षतः

रक्षन्ति

रक्षथः

रक्षथ

रक्षावः

रक्षाम:

13. क्रीडति

क्रीडतः

(रक्षति/रक्षाति)

(रक्षसि/रक्षामि)

(रक्षमि/रक्षामि)

(क्रीडन्ती/क्रीडन्ति)

(क्रीडाथ:/क्रीडथ)

(क्रीडमि/क्रीडामि)

खादन्ती/खादन्ति)

क्रीडसि

क्रीडथः

क्रीडाव:

क्रीडाम:

14. खादति

खादतः

खादथः

खादथ

खादावः

खादाम:

गर्जन्ति

15. गर्जति

(खादासि/खादसि)

(खादामि/खादमि)

(गजति:/गर्जत:)

(गजसि/गर्जसि)

(गर्जम:/गर्जाम:)

गर्जथः

गर्जथ

गर्जामि

गर्जाव:

Answered by getselfacessajit
0

Answer:

it's so difficult

Explanation:

but watch sanskrit video on YouTube to get write content

Similar questions